Search

Loading

Tuesday, September 1, 2020

शक्रस्तव, नाम स्तव, श्रुत स्तव, सिद्ध स्तव मूल

शक्रस्तव, नाम स्तव, श्रुत स्तव, सिद्ध स्तव मूल   

शक्रस्तव (नमोत्थुणं सूत्र)

नमोत्थुणं अरहंताणं भगवंताणं ॥१॥
आइगराणं तित्थयराणं सयं-संवुद्धाणं॥२॥  
पुरिसुत्तमाणं पुरिस-सीहाणं पुरिस-वर-पुंडरीआणं पुरिस-वर-गंधहत्थीणं ॥३ ॥
लोगुत्तमाणं लोह-नाहाणं लोग-हिआणं लोग-पइवाणं लोग पज्जोअगराणं ॥४॥
अभय-दयाण चक्खु-दयाणं मग्ग-दयाणं सरण-दयाणं बोहि-दयाणं ॥५॥
धम्म-दयाणं धम्म-देसयाणं धम्म-णायगाणं धम्म-सारहीणं धम्म-वर-चाऊरंत चक्कवट्टीणं ॥६॥
अप्पडिहय वर-नाण दंसणधराणं वियट्ट-छउमाणं ॥७॥
जिणाणं-जावयाणं तिन्नाणं-तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं ॥८॥
सव्वण्णुणं सव्व-दरिसीणं सिव-मयल-मरुअ-मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइ-नामधेयं ठाणं संपत्ताणं, णमो जिणाणं जिअ-भयाणं ॥९॥
जे अ अईआ सिद्धा जे अ भविस्संति णागए काले संपइ अ वट्टमाणा सव्वे तिविहेण वंदामि ॥१०


नाम स्तव (लोगस्स सूत्र) 

लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे ।
अरिहंते कित्तइस्सं, चऊवीसं पि केवली ॥१॥ 

उसभ-मजिअं च वंदे, संभव-मभिणंदणं च सुमइं च ।
पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥

सुविहिं च पुप्फदंतं, सीअल-सिज्जंस-वासुपूज्जं च ।
विमल-मणंतं च जिणं, धम्मं संतिं च वंदामि ॥३॥

कुंथुं अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च।
वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च ॥४॥

एवं मए अभिथुआ, विहुय-रय-मला, पहीण-जर-मरणा ।
चउवीसं पि जिणवरा, तित्थयरा में पसीयंतु ॥५॥

कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा।
आरुग्ग बोहिलाभं, समाहिवरमुत्तमं दिंतु ॥६॥

चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा ।
सागरवर गंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥

श्रुत स्तव (पुक्खरवरदी सूत्र) 


पुक्खरवर-दीवड्ढे धायइ खण्डे जम्बूदीवे अ, भरहे-रवय विदेहे, धम्माईगरे णमंसामी। तम तिमिर पडल विद्धंसनस्स, सुरगण नरिंद महियस्स, सीमाधरस्स वन्दे, पप्फोड़िय मोहजालस्स। 
 
जाइ जरा मरण सोग पणासणस्स, कल्लाण पुक्खल विसाल सुहावहस्स। को देव दाणव नरिंद गणच्चिअस्स, 
धम्मस्स सार मुहलब्भ करे पमायं। 
सिद्धे भो! पयओ णमो जिणमये, नन्दी सया संजमे, देवन्नाग सुवण्ण किन्नर गण सब्भुअ भावच्चिए। लोगो जत्थ पइट्ठीओ जगमीणं तेलुक्क मच्चासुरं, धम्मो वड्ढउ सासओ, विजयओ , धम्मुत्तरं वड्ढउ। 
सुअस्स भगवओ करेमी काउसग्गं। 
वंदण वत्तियाए, पूअण वत्तियाए, सक्कार वत्तियाए, सम्मान वत्तियाए, वोहिलाभ वत्तियाए, निरुवसग्ग वत्तियाए, सद्धाए, मेहाए, धीइए, धारणाए, अणुप्पेहाए, वड्ढमाणिए ठामि काउसग्गं।

सिद्ध स्तव (सिद्धाणं वुद्धाणं सूत्र)

सिद्धाणं वुद्धाणं, पारगयाणं परम्पर गयाणं। लोअग्ग मुवगयाणं, णमो सया  सव्व सिद्धाणं। जो देवाण वि देवो, जं देवा पंजली णमंसन्ति, तं देव देव महीयं, सिरसा वन्दे महावीरं। इक्को वि णमुक्कारो, जिणवर वसहस्स वद्धमाणस्स, संसार सागराओ तारेइं, णरं वा णारिं वा. 

 उज्जिन्त सेल सिहरे, दिक्खा णाणं निसिहिआ जस्स, तं धम्म चक्कवट्टिं, अरिट्ठ णेमिं णमंसामी। चत्तारि अट्ठ दस दोय वंदिया, जिणवरा चउवीसं परमट्ठ निट्ठि अट्ठा, सिद्धा सिद्धिं मम दिसंतु।  


Thanks,
Jyoti Kothari (Jyoti Kothari, Proprietor, Vardhaman Gems, Jaipur represents Centuries Old Tradition of Excellence in Gems and Jewelry. He is an adviser, Vardhaman Infotech, a leading IT company in Jaipur. He is also ISO 9000 professional)

allvoices

No comments: